Original

सिंहवद्विनदन्नुच्चैर्धनुर्ज्यां विक्षिपन्मुहुः ।शरौघान्विसृजन्पार्थो व्यचरत्कालवद्रणे ॥ १२ ॥

Segmented

सिंह-वत् विनदन्न् उच्चैः धनुः-ज्याम् विक्षिप् मुहुः शर-ओघान् विसृजन् पार्थो व्यचरत् काल-वत् रणे

Analysis

Word Lemma Parse
सिंह सिंह pos=n,comp=y
वत् वत् pos=i
विनदन्न् विनद् pos=va,g=m,c=1,n=s,f=part
उच्चैः उच्चैस् pos=i
धनुः धनुस् pos=n,comp=y
ज्याम् ज्या pos=n,g=f,c=2,n=s
विक्षिप् विक्षिप् pos=va,g=m,c=1,n=s,f=part
मुहुः मुहुर् pos=i
शर शर pos=n,comp=y
ओघान् ओघ pos=n,g=m,c=2,n=p
विसृजन् विसृज् pos=va,g=m,c=1,n=s,f=part
पार्थो पार्थ pos=n,g=m,c=1,n=s
व्यचरत् विचर् pos=v,p=3,n=s,l=lan
काल काल pos=n,comp=y
वत् वत् pos=i
रणे रण pos=n,g=m,c=7,n=s