Original

अथोपायान्महाराज सव्यसाची परंतपः ।त्रासयन्रथिनः सर्वान्बीभत्सुरपराजितः ॥ ११ ॥

Segmented

अथ उपायात् महा-राज सव्यसाची परंतपः त्रासयन् रथिनः सर्वान् बीभत्सुः अपराजितः

Analysis

Word Lemma Parse
अथ अथ pos=i
उपायात् उपया pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सव्यसाची सव्यसाचिन् pos=n,g=m,c=1,n=s
परंतपः परंतप pos=a,g=m,c=1,n=s
त्रासयन् त्रासय् pos=va,g=m,c=1,n=s,f=part
रथिनः रथिन् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
अपराजितः अपराजित pos=a,g=m,c=1,n=s