Original

न हि भीष्मं महेष्वासं पाण्डवाः पाण्डुपूर्वज ।अशक्नुवन्रणे जेतुं पाशहस्तमिवान्तकम् ॥ १० ॥

Segmented

न हि भीष्मम् महा-इष्वासम् पाण्डवाः पाण्डु-पूर्वज अशक्नुवन् रणे जेतुम् पाश-हस्तम् इव अन्तकम्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
पाण्डु पाण्डु pos=n,comp=y
पूर्वज पूर्वज pos=n,g=m,c=8,n=s
अशक्नुवन् शक् pos=v,p=3,n=p,l=lan
रणे रण pos=n,g=m,c=7,n=s
जेतुम् जि pos=vi
पाश पाश pos=n,comp=y
हस्तम् हस्त pos=n,g=m,c=2,n=s
इव इव pos=i
अन्तकम् अन्तक pos=n,g=m,c=2,n=s