Original

धृतराष्ट्र उवाच ।कथं शिखण्डी गाङ्गेयमभ्यधावत्पितामहम् ।पाञ्चाल्यः समरे क्रुद्धो धर्मात्मानं यतव्रतम् ॥ १ ॥

Segmented

धृतराष्ट्र उवाच कथम् शिखण्डी गाङ्गेयम् अभ्यधावत् पितामहम् पाञ्चाल्यः समरे क्रुद्धो धर्म-आत्मानम् यत-व्रतम्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
गाङ्गेयम् गाङ्गेय pos=n,g=m,c=2,n=s
अभ्यधावत् अभिधाव् pos=v,p=3,n=s,l=lan
पितामहम् पितामह pos=n,g=m,c=2,n=s
पाञ्चाल्यः पाञ्चाल्य pos=a,g=m,c=1,n=s
समरे समर pos=n,g=m,c=7,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
यत यम् pos=va,comp=y,f=part
व्रतम् व्रत pos=n,g=m,c=2,n=s