Original

ततो युधिष्ठिरो राजा यमाभ्यां सहितः प्रभुः ।प्रययौ सिंहनादेन नादयन्भरतर्षभ ॥ ७ ॥

Segmented

ततो युधिष्ठिरो राजा यमाभ्याम् सहितः प्रभुः प्रययौ सिंहनादेन नादयन् भरत-ऋषभ

Analysis

Word Lemma Parse
ततो ततस् pos=i
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
यमाभ्याम् यम pos=n,g=m,c=3,n=d
सहितः सहित pos=a,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
सिंहनादेन सिंहनाद pos=n,g=m,c=3,n=s
नादयन् नादय् pos=va,g=m,c=1,n=s,f=part
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s