Original

तं द्वादशार्धैर्नकुलो माधवश्च त्रिभिः शरैः ।धृष्टद्युम्नश्च सप्तत्या भीमसेनश्च पञ्चभिः ।युधिष्ठिरो द्वादशभिः प्रत्यविध्यत्पितामहम् ॥ ४ ॥

Segmented

तम् द्वादश-अर्धैः नकुलो माधवः च त्रिभिः शरैः धृष्टद्युम्नः च सप्तत्या भीमसेनः च पञ्चभिः युधिष्ठिरो द्वादशभिः प्रत्यविध्यत् पितामहम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
द्वादश द्वादशन् pos=n,comp=y
अर्धैः अर्ध pos=n,g=m,c=3,n=p
नकुलो नकुल pos=n,g=m,c=1,n=s
माधवः माधव pos=n,g=m,c=1,n=s
pos=i
त्रिभिः त्रि pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
pos=i
सप्तत्या सप्तति pos=n,g=f,c=3,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
pos=i
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
द्वादशभिः द्वादशन् pos=n,g=m,c=3,n=p
प्रत्यविध्यत् प्रतिव्यध् pos=v,p=3,n=s,l=lan
पितामहम् पितामह pos=n,g=m,c=2,n=s