Original

अपरे तुद्यमानास्तु वाजिनागरथा रणात् ।त्वरया परया युक्ताः प्राद्रवन्त विशां पते ॥ ६ ॥

Segmented

अपरे तुद् तु वाजि-नाग-रथाः रणात् त्वरया परया युक्ताः प्राद्रवन्त विशाम् पते

Analysis

Word Lemma Parse
अपरे अपर pos=n,g=m,c=1,n=p
तुद् तुद् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
वाजि वाजिन् pos=n,comp=y
नाग नाग pos=n,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
रणात् रण pos=n,g=m,c=5,n=s
त्वरया त्वरा pos=n,g=f,c=3,n=s
परया पर pos=n,g=f,c=3,n=s
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
प्राद्रवन्त प्रद्रु pos=v,p=3,n=p,l=lan
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s