Original

उत्सृज्य तुरगान्केचिद्रथान्केचिच्च मारिष ।गजानन्ये समुत्सृज्य प्राद्रवन्त दिशो दश ॥ ५ ॥

Segmented

उत्सृज्य तुरगान् केचिद् रथान् केचिद् च मारिष गजान् अन्ये समुत्सृज्य प्राद्रवन्त दिशो दश

Analysis

Word Lemma Parse
उत्सृज्य उत्सृज् pos=vi
तुरगान् तुरग pos=n,g=m,c=2,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
रथान् रथ pos=n,g=m,c=2,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
गजान् गज pos=n,g=m,c=2,n=p
अन्ये अन्य pos=n,g=m,c=1,n=p
समुत्सृज्य समुत्सृज् pos=vi
प्राद्रवन्त प्रद्रु pos=v,p=3,n=p,l=lan
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=f,c=2,n=p