Original

ते वध्यमानाः पार्थेन कालेनेव युगक्षये ।व्यद्रवन्त रणे राजन्भये जाते महारथाः ॥ ४ ॥

Segmented

ते वध्यमानाः पार्थेन कालेन इव युग-क्षये व्यद्रवन्त रणे राजन् भये जाते महा-रथाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वध्यमानाः वध् pos=va,g=m,c=1,n=p,f=part
पार्थेन पार्थ pos=n,g=m,c=3,n=s
कालेन काल pos=n,g=m,c=3,n=s
इव इव pos=i
युग युग pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s
व्यद्रवन्त विद्रु pos=v,p=3,n=p,l=lan
रणे रण pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
भये भय pos=n,g=n,c=7,n=s
जाते जन् pos=va,g=n,c=7,n=s,f=part
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p