Original

ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् ।पाण्डवानां कुरूणां च समरे विजयैषिणाम् ॥ ३७ ॥

Segmented

ततः प्रववृते युद्धम् तुमुलम् लोम-हर्षणम् पाण्डवानाम् कुरूणाम् च समरे विजय-एषिणाम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रववृते प्रवृत् pos=v,p=3,n=s,l=lit
युद्धम् युद्ध pos=n,g=n,c=1,n=s
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
लोम लोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=n,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
pos=i
समरे समर pos=n,g=n,c=7,n=s
विजय विजय pos=n,comp=y
एषिणाम् एषिन् pos=a,g=m,c=6,n=p