Original

ततः सरथनागाश्वाः पाण्डवाः पाण्डुपूर्वज ।परिवव्रू रणे भीष्मं माधवत्राणकारणात् ॥ ३६ ॥

Segmented

ततः स रथ-नाग-अश्वाः पाण्डवाः पाण्डु-पूर्वज परिवव्रू रणे भीष्मम् माधव-त्राण-कारणात्

Analysis

Word Lemma Parse
ततः ततस् pos=i
pos=i
रथ रथ pos=n,comp=y
नाग नाग pos=n,comp=y
अश्वाः अश्व pos=n,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
पाण्डु पाण्डु pos=n,comp=y
पूर्वज पूर्वज pos=n,g=m,c=8,n=s
परिवव्रू परिवृ pos=v,p=3,n=p,l=lit
रणे रण pos=n,g=m,c=7,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
माधव माधव pos=n,comp=y
त्राण त्राण pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s