Original

छित्त्वा तु शक्तिं गाङ्गेयः सात्यकिं नवभिः शरैः ।आजघानोरसि क्रुद्धः प्रहसञ्शत्रुकर्शनः ॥ ३५ ॥

Segmented

छित्त्वा तु शक्तिम् गाङ्गेयः सात्यकिम् नवभिः शरैः आजघान उरसि क्रुद्धः प्रहसञ् शत्रु-कर्शनः

Analysis

Word Lemma Parse
छित्त्वा छिद् pos=vi
तु तु pos=i
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
गाङ्गेयः गाङ्गेय pos=n,g=m,c=1,n=s
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
आजघान आहन् pos=v,p=3,n=s,l=lit
उरसि उरस् pos=n,g=n,c=7,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
प्रहसञ् प्रहस् pos=va,g=m,c=1,n=s,f=part
शत्रु शत्रु pos=n,comp=y
कर्शनः कर्शन pos=a,g=m,c=1,n=s