Original

तामापतन्तीं सहसा द्विधा चिच्छेद भारत ।क्षुरप्राभ्यां सुतीक्ष्णाभ्यां सान्वकीर्यत भूतले ॥ ३४ ॥

Segmented

क्षुरप्राभ्याम् सु तीक्ष्णाभ्याम् सा अन्वकीर्यत भू-तले

Analysis

Word Lemma Parse
क्षुरप्राभ्याम् क्षुरप्र pos=n,g=m,c=3,n=d
सु सु pos=i
तीक्ष्णाभ्याम् तीक्ष्ण pos=a,g=m,c=3,n=d
सा तद् pos=n,g=f,c=1,n=s
अन्वकीर्यत अनुकृ pos=v,p=3,n=s,l=lan
भू भू pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s