Original

वार्ष्णेयस्तु ततो राजन्स्वां शक्तिं घोरदर्शनाम् ।वेगवद्गृह्य चिक्षेप पितामहरथं प्रति ॥ ३२ ॥

Segmented

वार्ष्णेयः तु ततो राजन् स्वाम् शक्तिम् घोर-दर्शनाम् वेगवद् गृह्य चिक्षेप पितामह-रथम् प्रति

Analysis

Word Lemma Parse
वार्ष्णेयः वार्ष्णेय pos=n,g=m,c=1,n=s
तु तु pos=i
ततो ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
स्वाम् स्व pos=a,g=f,c=2,n=s
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
घोर घोर pos=a,comp=y
दर्शनाम् दर्शन pos=n,g=f,c=2,n=s
वेगवद् वेगवत् pos=a,g=n,c=2,n=s
गृह्य ग्रह् pos=vi
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
पितामह पितामह pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i