Original

अनासाद्य तु वार्ष्णेयं शक्तिः परमदारुणा ।न्यपतद्धरणीपृष्ठे महोल्केव गतप्रभा ॥ ३१ ॥

Segmented

अन् आसाद्य तु वार्ष्णेयम् शक्तिः परम-दारुणा न्यपतद् धरणी-पृष्ठे महा-उल्का इव गत-प्रभा

Analysis

Word Lemma Parse
अन् अन् pos=i
आसाद्य आसादय् pos=vi
तु तु pos=i
वार्ष्णेयम् वार्ष्णेय pos=n,g=m,c=2,n=s
शक्तिः शक्ति pos=n,g=f,c=1,n=s
परम परम pos=a,comp=y
दारुणा दारुण pos=a,g=f,c=1,n=s
न्यपतद् निपत् pos=v,p=3,n=s,l=lan
धरणी धरणी pos=n,comp=y
पृष्ठे पृष्ठ pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
उल्का उल्का pos=n,g=f,c=1,n=s
इव इव pos=i
गत गम् pos=va,comp=y,f=part
प्रभा प्रभा pos=n,g=f,c=1,n=s