Original

तामापतन्तीं सहसा मृत्युकल्पां सुतेजनाम् ।ध्वंसयामास वार्ष्णेयो लाघवेन महायशाः ॥ ३० ॥

Segmented

ताम् आपतन्तीम् सहसा मृत्यु-कल्पाम् सु तेजनाम् ध्वंसयामास वार्ष्णेयो लाघवेन महा-यशाः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
आपतन्तीम् आपत् pos=va,g=f,c=2,n=s,f=part
सहसा सहस् pos=n,g=n,c=3,n=s
मृत्यु मृत्यु pos=n,comp=y
कल्पाम् कल्प pos=a,g=f,c=2,n=s
सु सु pos=i
तेजनाम् तेजन pos=n,g=f,c=2,n=s
ध्वंसयामास ध्वंसय् pos=v,p=3,n=s,l=lit
वार्ष्णेयो वार्ष्णेय pos=n,g=m,c=1,n=s
लाघवेन लाघव pos=n,g=n,c=3,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s