Original

तस्यायसीं महाशक्तिं चिक्षेपाथ पितामहः ।हेमचित्रां महावेगां नागकन्योपमां शुभाम् ॥ २९ ॥

Segmented

तस्य आयसीम् महा-शक्तिम् चिक्षेप अथ पितामहः हेम-चित्राम् महा-वेगाम् नाग-कन्या-उपमाम् शुभाम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
आयसीम् आयस pos=a,g=f,c=2,n=s
महा महत् pos=a,comp=y
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
पितामहः पितामह pos=n,g=m,c=1,n=s
हेम हेमन् pos=n,comp=y
चित्राम् चित्र pos=a,g=f,c=2,n=s
महा महत् pos=a,comp=y
वेगाम् वेग pos=n,g=f,c=2,n=s
नाग नाग pos=n,comp=y
कन्या कन्या pos=n,comp=y
उपमाम् उपम pos=a,g=f,c=2,n=s
शुभाम् शुभ pos=a,g=f,c=2,n=s