Original

स विद्ध्वा भारतं षष्ट्या निशितैर्लोमवाहिभिः ।ननर्तेव रथोपस्थे विधुन्वानो महद्धनुः ॥ २८ ॥

Segmented

स विद्ध्वा भारतम् षष्ट्या निशितैः लोमवाहिभिः ननर्त इव रथोपस्थे विधुन्वानो महद् धनुः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विद्ध्वा व्यध् pos=vi
भारतम् भारत pos=n,g=m,c=2,n=s
षष्ट्या षष्टि pos=n,g=f,c=3,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
लोमवाहिभिः लोमवाहिन् pos=a,g=m,c=3,n=p
ननर्त नृत् pos=v,p=3,n=s,l=lit
इव इव pos=i
रथोपस्थे रथोपस्थ pos=n,g=m,c=7,n=s
विधुन्वानो विधू pos=va,g=m,c=1,n=s,f=part
महद् महत् pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s