Original

सात्यकिः कृतवर्माणं वारयित्वा महारथः ।शरैर्बहुविधै राजन्नाससाद पितामहम् ॥ २७ ॥

Segmented

सात्यकिः कृतवर्माणम् वारयित्वा महा-रथः शरैः बहुविधै राजन्न् आससाद पितामहम्

Analysis

Word Lemma Parse
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
कृतवर्माणम् कृतवर्मन् pos=n,g=m,c=2,n=s
वारयित्वा वारय् pos=vi
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
बहुविधै बहुविध pos=a,g=m,c=3,n=p
राजन्न् राजन् pos=n,g=m,c=8,n=s
आससाद आसद् pos=v,p=3,n=s,l=lit
पितामहम् पितामह pos=n,g=m,c=2,n=s