Original

ससंभ्रमो महाराज संशयं परमं गतः ।अवप्लुत्य ततो वाहाद्बाह्लिकः पुरुषोत्तमः ।आरुरोह रथं तूर्णं लक्ष्मणस्य महारथः ॥ २६ ॥

Segmented

स सम्भ्रमः महा-राज संशयम् परमम् गतः अवप्लुत्य ततो वाहाद् बाह्लिकः पुरुष-उत्तमः आरुरोह रथम् तूर्णम् लक्ष्मणस्य महा-रथः

Analysis

Word Lemma Parse
pos=i
सम्भ्रमः सम्भ्रम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
संशयम् संशय pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
अवप्लुत्य अवप्लु pos=vi
ततो ततस् pos=i
वाहाद् वाह pos=n,g=m,c=5,n=s
बाह्लिकः बाह्लिक pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
रथम् रथ pos=n,g=m,c=2,n=s
तूर्णम् तूर्णम् pos=i
लक्ष्मणस्य लक्ष्मण pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s