Original

भीमसेनस्तु राजानं मुहूर्तादिव बाह्लिकम् ।व्यश्वसूतरथं चक्रे सर्वसैन्यस्य पश्यतः ॥ २५ ॥

Segmented

भीमसेनः तु राजानम् मुहूर्ताद् इव बाह्लिकम् व्यश्व-सूत-रथम् चक्रे सर्व-सैन्यस्य पश्यतः

Analysis

Word Lemma Parse
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
तु तु pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
मुहूर्ताद् मुहूर्त pos=n,g=n,c=5,n=s
इव इव pos=i
बाह्लिकम् बाह्लिक pos=n,g=m,c=2,n=s
व्यश्व व्यश्व pos=a,comp=y
सूत सूत pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
सर्व सर्व pos=n,comp=y
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
पश्यतः दृश् pos=va,g=n,c=6,n=s,f=part