Original

पीड्यमानस्ततो राजा द्रुपदो वाहिनीमुखे ।अपायाज्जवनैरश्वैः पूर्ववैरमनुस्मरन् ॥ २४ ॥

Segmented

पीड्यमानः ततस् राजा द्रुपदो वाहिनी-मुखे अपायात् जवनैः अश्वैः पूर्व-वैरम् अनुस्मरन्

Analysis

Word Lemma Parse
पीड्यमानः पीडय् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
द्रुपदो द्रुपद pos=n,g=m,c=1,n=s
वाहिनी वाहिनी pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s
अपायात् अपया pos=v,p=3,n=s,l=lan
जवनैः जवन pos=a,g=m,c=3,n=p
अश्वैः अश्व pos=n,g=m,c=3,n=p
पूर्व पूर्व pos=n,comp=y
वैरम् वैर pos=n,g=n,c=2,n=s
अनुस्मरन् अनुस्मृ pos=va,g=m,c=1,n=s,f=part