Original

द्रोणश्च द्रुपदं विद्ध्वा शरैः संनतपर्वभिः ।सारथिं चास्य विव्याध त्वरमाणः पराक्रमी ॥ २३ ॥

Segmented

द्रोणः च द्रुपदम् विद्ध्वा शरैः संनत-पर्वभिः सारथिम् च अस्य विव्याध त्वरमाणः पराक्रमी

Analysis

Word Lemma Parse
द्रोणः द्रोण pos=n,g=m,c=1,n=s
pos=i
द्रुपदम् द्रुपद pos=n,g=m,c=2,n=s
विद्ध्वा व्यध् pos=vi
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
त्वरमाणः त्वर् pos=va,g=m,c=1,n=s,f=part
पराक्रमी पराक्रमिन् pos=a,g=m,c=1,n=s