Original

तस्याश्वांश्चतुरो हत्वा सूतं च नवभिः शरैः ।ननाद बलवन्नादं सौभद्रः परवीरहा ॥ २१ ॥

Segmented

तस्य अश्वान् चतुरः हत्वा सूतम् च नवभिः शरैः ननाद बलवत्-नादम् सौभद्रः पर-वीर-हा

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अश्वान् अश्व pos=n,g=m,c=2,n=p
चतुरः चतुर् pos=n,g=m,c=2,n=p
हत्वा हन् pos=vi
सूतम् सूत pos=n,g=m,c=2,n=s
pos=i
नवभिः नवन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
ननाद नद् pos=v,p=3,n=s,l=lit
बलवत् बलवत् pos=a,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
सौभद्रः सौभद्र pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s