Original

समागतौ तौ तु रणे महामात्रौ व्यरोचताम् ।यथा दिवि महाघोरौ राजन्बुधशनैश्चरौ ॥ २० ॥

Segmented

समागतौ तौ तु रणे महामात्रौ व्यरोचताम् यथा दिवि महा-घोरौ राजन् बुध-शनैश्चरौ

Analysis

Word Lemma Parse
समागतौ समागम् pos=va,g=m,c=1,n=d,f=part
तौ तद् pos=n,g=m,c=1,n=d
तु तु pos=i
रणे रण pos=n,g=m,c=7,n=s
महामात्रौ महामात्र pos=n,g=m,c=1,n=d
व्यरोचताम् विरुच् pos=v,p=3,n=d,l=lan
यथा यथा pos=i
दिवि दिव् pos=n,g=,c=7,n=s
महा महत् pos=a,comp=y
घोरौ घोर pos=a,g=m,c=1,n=d
राजन् राजन् pos=n,g=m,c=8,n=s
बुध बुध pos=n,comp=y
शनैश्चरौ शनैश्चर pos=n,g=m,c=1,n=d