Original

सुशर्मापि ततो बाणैः पार्थं विव्याध संयुगे ।वासुदेवं च सप्तत्या पार्थं च नवभिः पुनः ॥ २ ॥

Segmented

सुशर्मा अपि ततो बाणैः पार्थम् विव्याध संयुगे वासुदेवम् च सप्तत्या पार्थम् च नवभिः पुनः

Analysis

Word Lemma Parse
सुशर्मा सुशर्मन् pos=n,g=m,c=1,n=s
अपि अपि pos=i
ततो ततस् pos=i
बाणैः बाण pos=n,g=m,c=3,n=p
पार्थम् पार्थ pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
संयुगे संयुग pos=n,g=n,c=7,n=s
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
pos=i
सप्तत्या सप्तति pos=n,g=f,c=3,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
pos=i
नवभिः नवन् pos=n,g=m,c=3,n=p
पुनः पुनर् pos=i