Original

आर्जुनिश्चित्रसेनेन विद्धो बहुभिराशुगैः ।चित्रसेनं त्रिभिर्बाणैर्विव्याध हृदये भृशम् ॥ १९ ॥

Segmented

आर्जुनि चित्रसेनेन विद्धो बहुभिः आशुगैः चित्रसेनम् त्रिभिः बाणैः विव्याध हृदये भृशम्

Analysis

Word Lemma Parse
आर्जुनि आर्जुनि pos=n,g=m,c=1,n=s
चित्रसेनेन चित्रसेन pos=n,g=m,c=3,n=s
विद्धो व्यध् pos=va,g=m,c=1,n=s,f=part
बहुभिः बहु pos=a,g=m,c=3,n=p
आशुगैः आशुग pos=n,g=m,c=3,n=p
चित्रसेनम् चित्रसेन pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
हृदये हृदय pos=n,g=n,c=7,n=s
भृशम् भृशम् pos=i