Original

तथैव द्रुपदो राजा द्रोणं विद्ध्वा शितैः शरैः ।पुनर्विव्याध सप्तत्या सारथिं चास्य सप्तभिः ॥ १७ ॥

Segmented

तथा एव द्रुपदो राजा द्रोणम् विद्ध्वा शितैः शरैः पुनः विव्याध सप्तत्या सारथिम् च अस्य सप्तभिः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
द्रुपदो द्रुपद pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
विद्ध्वा व्यध् pos=vi
शितैः शा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
पुनः पुनर् pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सप्तत्या सप्तति pos=n,g=f,c=3,n=s
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p