Original

सात्यकिः कृतवर्माणं विद्ध्वा पञ्चभिरायसैः ।अतिष्ठदाहवे शूरः किरन्बाणान्सहस्रशः ॥ १६ ॥

Segmented

सात्यकिः कृतवर्माणम् विद्ध्वा पञ्चभिः आयसैः अतिष्ठद् आहवे शूरः किरन् बाणान् सहस्रशः

Analysis

Word Lemma Parse
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
कृतवर्माणम् कृतवर्मन् pos=n,g=m,c=2,n=s
विद्ध्वा व्यध् pos=vi
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
आयसैः आयस pos=a,g=m,c=3,n=p
अतिष्ठद् स्था pos=v,p=3,n=s,l=lan
आहवे आहव pos=n,g=m,c=7,n=s
शूरः शूर pos=n,g=m,c=1,n=s
किरन् कृ pos=va,g=m,c=1,n=s,f=part
बाणान् बाण pos=n,g=m,c=2,n=p
सहस्रशः सहस्रशस् pos=i