Original

जानन्तोऽपि रणे शौर्यं घोरं गाण्डीवधन्वनः ।हाहाकारकृतोत्साहा भीष्मं जग्मुः समन्ततः ॥ १३ ॥

Segmented

जानन्तो ऽपि रणे शौर्यम् घोरम् गाण्डीवधन्वनः हाहाकार-कृत-उत्साहाः भीष्मम् जग्मुः समन्ततः

Analysis

Word Lemma Parse
जानन्तो ज्ञा pos=va,g=m,c=1,n=p,f=part
ऽपि अपि pos=i
रणे रण pos=n,g=m,c=7,n=s
शौर्यम् शौर्य pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
गाण्डीवधन्वनः गाण्डीवधन्वन् pos=n,g=m,c=6,n=s
हाहाकार हाहाकार pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
उत्साहाः उत्साह pos=n,g=m,c=1,n=p
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
समन्ततः समन्ततः pos=i