Original

तथैव पाण्डवा राजन्सर्वोद्योगेन दंशिताः ।प्रययुः फल्गुनार्थाय यत्र भीष्मो व्यवस्थितः ॥ १२ ॥

Segmented

तथा एव पाण्डवा राजन् सर्व-उद्योगेन दंशिताः प्रययुः फल्गुन-अर्थाय यत्र भीष्मो व्यवस्थितः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
उद्योगेन उद्योग pos=n,g=m,c=3,n=s
दंशिताः दंशय् pos=va,g=m,c=1,n=p,f=part
प्रययुः प्रया pos=v,p=3,n=p,l=lit
फल्गुन फल्गुन pos=n,comp=y
अर्थाय अर्थ pos=n,g=m,c=4,n=s
यत्र यत्र pos=i
भीष्मो भीष्म pos=n,g=m,c=1,n=s
व्यवस्थितः व्यवस्था pos=va,g=m,c=1,n=s,f=part