Original

स एकः समरे तस्थौ किरन्बहुविधाञ्शरान् ।भ्रातृभिः सहितः सर्वैः शेषा विप्रद्रुता नराः ॥ ११ ॥

Segmented

स एकः समरे तस्थौ किरन् बहुविधाञ् शरान् भ्रातृभिः सहितः सर्वैः शेषा विप्रद्रुता नराः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एकः एक pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
किरन् कृ pos=va,g=m,c=1,n=s,f=part
बहुविधाञ् बहुविध pos=a,g=m,c=2,n=p
शरान् शर pos=n,g=m,c=2,n=p
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सहितः सहित pos=a,g=m,c=1,n=s
सर्वैः सर्व pos=n,g=m,c=3,n=p
शेषा शेष pos=a,g=m,c=1,n=p
विप्रद्रुता विप्रद्रु pos=va,g=m,c=1,n=p,f=part
नराः नर pos=n,g=m,c=1,n=p