Original

संजय उवाच ।अर्जुनस्तु नरव्याघ्र सुशर्मप्रमुखान्नृपान् ।अनयत्प्रेतराजस्य भवनं सायकैः शितैः ॥ १ ॥

Segmented

संजय उवाच अर्जुनः तु नर-व्याघ्र सुशर्म-प्रमुखान् नृपान् अनयत् प्रेतराजस्य भवनम् सायकैः शितैः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
तु तु pos=i
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
सुशर्म सुशर्मन् pos=n,comp=y
प्रमुखान् प्रमुख pos=a,g=m,c=2,n=p
नृपान् नृप pos=n,g=m,c=2,n=p
अनयत् नी pos=v,p=3,n=s,l=lan
प्रेतराजस्य प्रेतराज pos=n,g=m,c=6,n=s
भवनम् भवन pos=n,g=n,c=2,n=s
सायकैः सायक pos=n,g=m,c=3,n=p
शितैः शा pos=va,g=m,c=3,n=p,f=part