Original

यद्यत्र न रुचिः काचिदेहि गच्छाव मातले ।तं नयिष्यामि देशं त्वां रुचिं यत्रोपलप्स्यसे ॥ १६ ॥

Segmented

यत् यत्र न रुचिः काचिद् एहि गच्छाव मातले तम् नयिष्यामि देशम् त्वाम् रुचिम् यत्र उपलप्स्यसे

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
यत्र यत्र pos=i
pos=i
रुचिः रुचि pos=n,g=f,c=1,n=s
काचिद् कश्चित् pos=n,g=f,c=1,n=s
एहि pos=v,p=2,n=s,l=lot
गच्छाव गम् pos=v,p=1,n=d,l=lot
मातले मातलि pos=n,g=m,c=8,n=s
तम् तद् pos=n,g=m,c=2,n=s
नयिष्यामि नी pos=v,p=1,n=s,l=lrt
देशम् देश pos=n,g=m,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
रुचिम् रुचि pos=n,g=f,c=2,n=s
यत्र यत्र pos=i
उपलप्स्यसे उपलभ् pos=v,p=2,n=s,l=lrt