Original

पाणौ गृहीत्वा विदुरं सात्यकिं च महायशाः ।ज्योतींष्यादित्यवद्राजन्कुरून्प्रच्छादयञ्श्रिया ॥ ३२ ॥

Segmented

पाणौ गृहीत्वा विदुरम् सात्यकिम् च महा-यशाः ज्योतींषि आदित्य-वत् राजन् कुरून् प्रच्छादयञ् श्रिया

Analysis

Word Lemma Parse
पाणौ पाणि pos=n,g=m,c=7,n=s
गृहीत्वा ग्रह् pos=vi
विदुरम् विदुर pos=n,g=m,c=2,n=s
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
ज्योतींषि ज्योतिस् pos=n,g=n,c=2,n=p
आदित्य आदित्य pos=n,comp=y
वत् वत् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
कुरून् कुरु pos=n,g=m,c=2,n=p
प्रच्छादयञ् प्रच्छादय् pos=va,g=m,c=1,n=s,f=part
श्रिया श्री pos=n,g=f,c=3,n=s