Original

सेयमापन्महाघोरा कुरुष्वेव समुत्थिता ।कर्णदुर्योधनकृता सर्वे ह्येते तदन्वयाः ॥ ९ ॥

Segmented

सा इयम् आपद् महा-घोरा कुरुषु एव समुत्थिता कर्ण-दुर्योधन-कृता सर्वे हि एते तद्-अन्वयाः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
आपद् आपद् pos=n,g=f,c=1,n=s
महा महत् pos=a,comp=y
घोरा घोर pos=a,g=f,c=1,n=s
कुरुषु कुरु pos=n,g=m,c=7,n=p
एव एव pos=i
समुत्थिता समुत्था pos=va,g=f,c=1,n=s,f=part
कर्ण कर्ण pos=n,comp=y
दुर्योधन दुर्योधन pos=n,comp=y
कृता कृ pos=va,g=f,c=1,n=s,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
हि हि pos=i
एते एतद् pos=n,g=m,c=1,n=p
तद् तद् pos=n,comp=y
अन्वयाः अन्वय pos=n,g=m,c=1,n=p