Original

धर्मकार्यं यतञ्शक्त्या न चेच्छक्नोति मानवः ।प्राप्तो भवति तत्पुण्यमत्र मे नास्ति संशयः ॥ ६ ॥

Segmented

धर्म-कार्यम् यतञ् शक्त्या न चेद् शक्नोति मानवः प्राप्तो भवति तत् पुण्यम् अत्र मे न अस्ति संशयः

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
कार्यम् कार्य pos=n,g=n,c=2,n=s
यतञ् यत् pos=va,g=m,c=1,n=s,f=part
शक्त्या शक्ति pos=n,g=f,c=3,n=s
pos=i
चेद् चेद् pos=i
शक्नोति शक् pos=v,p=3,n=s,l=lat
मानवः मानव pos=n,g=m,c=1,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
भवति भू pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
पुण्यम् पुण्य pos=a,g=n,c=2,n=s
अत्र अत्र pos=i
मे मद् pos=n,g=,c=6,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
संशयः संशय pos=n,g=m,c=1,n=s