Original

पर्यस्तां पृथिवीं सर्वां साश्वां सरथकुञ्जराम् ।यो मोचयेन्मृत्युपाशात्प्राप्नुयाद्धर्ममुत्तमम् ॥ ५ ॥

Segmented

पर्यस्ताम् पृथिवीम् सर्वाम् स अश्वाम् स रथ-कुञ्जराम् यो मोचयेत् मृत्यु-पाशात् प्राप्नुयाद् धर्मम् उत्तमम्

Analysis

Word Lemma Parse
पर्यस्ताम् पर्यस् pos=va,g=f,c=2,n=s,f=part
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
सर्वाम् सर्व pos=n,g=f,c=2,n=s
pos=i
अश्वाम् अश्व pos=n,g=f,c=2,n=s
pos=i
रथ रथ pos=n,comp=y
कुञ्जराम् कुञ्जर pos=n,g=f,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
मोचयेत् मोचय् pos=v,p=3,n=s,l=vidhilin
मृत्यु मृत्यु pos=n,comp=y
पाशात् पाश pos=n,g=m,c=5,n=s
प्राप्नुयाद् प्राप् pos=v,p=3,n=s,l=vidhilin
धर्मम् धर्म pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s