Original

दौरात्म्यं धार्तराष्ट्रस्य क्षत्रियाणां च वैरिताम् ।सर्वमेतदहं जानन्क्षत्तः प्राप्तोऽद्य कौरवान् ॥ ४ ॥

Segmented

दौरात्म्यम् धार्तराष्ट्रस्य क्षत्रियाणाम् च वैरि-ताम् सर्वम् एतद् अहम् जानन् क्षत्तः प्राप्तो ऽद्य कौरवान्

Analysis

Word Lemma Parse
दौरात्म्यम् दौरात्म्य pos=n,g=n,c=2,n=s
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
pos=i
वैरि वैरिन् pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
जानन् ज्ञा pos=va,g=m,c=1,n=s,f=part
क्षत्तः क्षत्तृ pos=n,g=,c=8,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
ऽद्य अद्य pos=i
कौरवान् कौरव pos=n,g=m,c=2,n=p