Original

वैशंपायन उवाच ।इत्येवमुक्त्वा वचनं वृष्णीनामृषभस्तदा ।शयने सुखसंस्पर्शे शिश्ये यदुसुखावहः ॥ २२ ॥

Segmented

वैशंपायन उवाच इति एवम् उक्त्वा वचनम् वृष्णीनाम् ऋषभः तदा शयने सुख-संस्पर्शे शिश्ये यदु-सुख-आवहः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
वृष्णीनाम् वृष्णि pos=n,g=m,c=6,n=p
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
तदा तदा pos=i
शयने शयन pos=n,g=n,c=7,n=s
सुख सुख pos=n,comp=y
संस्पर्शे संस्पर्श pos=n,g=n,c=7,n=s
शिश्ये शी pos=v,p=3,n=s,l=lit
यदु यदु pos=n,comp=y
सुख सुख pos=n,comp=y
आवहः आवह pos=a,g=m,c=1,n=s