Original

अहापयन्पाण्डवार्थं यथावच्छमं कुरूणां यदि चाचरेयम् ।पुण्यं च मे स्याच्चरितं महार्थं मुच्येरंश्च कुरवो मृत्युपाशात् ॥ १९ ॥

Segmented

अहापयन् पाण्डव-अर्थम् यथावत् शमम् कुरूणाम् यदि च आचरेयम् पुण्यम् च मे स्यात् चरितम् महा-अर्थम् मुच्येरन् च कुरवो मृत्यु-पाशात्

Analysis

Word Lemma Parse
अहापयन् अहापयत् pos=a,g=m,c=1,n=s
पाण्डव पाण्डव pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
यथावत् यथावत् pos=i
शमम् शम pos=n,g=m,c=2,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
यदि यदि pos=i
pos=i
आचरेयम् आचर् pos=v,p=1,n=s,l=vidhilin
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
चरितम् चरित pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
अर्थम् अर्थ pos=n,g=n,c=1,n=s
मुच्येरन् मुच् pos=v,p=3,n=p,l=vidhilin
pos=i
कुरवो कुरु pos=n,g=m,c=1,n=p
मृत्यु मृत्यु pos=n,comp=y
पाशात् पाश pos=n,g=m,c=5,n=s