Original

न मां ब्रूयुरधर्मज्ञा मूढा असुहृदस्तथा ।शक्तो नावारयत्कृष्णः संरब्धान्कुरुपाण्डवान् ॥ १६ ॥

Segmented

न माम् ब्रूयुः अधर्म-ज्ञाः मूढा असुहृद् तथा शक्तो न अवारयत् कृष्णः संरब्धान् कुरु-पाण्डवान्

Analysis

Word Lemma Parse
pos=i
माम् मद् pos=n,g=,c=2,n=s
ब्रूयुः ब्रू pos=v,p=3,n=p,l=vidhilin
अधर्म अधर्म pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
मूढा मुह् pos=va,g=m,c=1,n=p,f=part
असुहृद् असुहृद् pos=n,g=m,c=1,n=p
तथा तथा pos=i
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
pos=i
अवारयत् वारय् pos=v,p=3,n=s,l=lan
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
संरब्धान् संरभ् pos=va,g=m,c=2,n=p,f=part
कुरु कुरु pos=n,comp=y
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p