Original

ज्ञातीनां हि मिथो भेदे यन्मित्रं नाभिपद्यते ।सर्वयत्नेन मध्यस्थं न तन्मित्रं विदुर्बुधाः ॥ १५ ॥

Segmented

ज्ञातीनाम् हि मिथो भेदे यत् मित्रम् न अभिपद्यते सर्व-यत्नेन मध्यस्थम् न तत् मित्रम् विदुः बुधाः

Analysis

Word Lemma Parse
ज्ञातीनाम् ज्ञाति pos=n,g=m,c=6,n=p
हि हि pos=i
मिथो मिथस् pos=i
भेदे भेद pos=n,g=m,c=7,n=s
यत् यत् pos=i
मित्रम् मित्र pos=n,g=m,c=2,n=s
pos=i
अभिपद्यते अभिपद् pos=v,p=3,n=s,l=lat
सर्व सर्व pos=n,comp=y
यत्नेन यत्न pos=n,g=m,c=3,n=s
मध्यस्थम् मध्यस्थ pos=a,g=m,c=2,n=s
pos=i
तत् तद् pos=n,g=n,c=2,n=s
मित्रम् मित्र pos=n,g=n,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit
बुधाः बुध pos=a,g=m,c=1,n=p