Original

हिते प्रयतमानं मां शङ्केद्दुर्योधनो यदि ।हृदयस्य च मे प्रीतिरानृण्यं च भविष्यति ॥ १४ ॥

Segmented

हिते प्रयतमानम् माम् शङ्केद् दुर्योधनो यदि हृदयस्य च मे प्रीतिः आनृण्यम् च भविष्यति

Analysis

Word Lemma Parse
हिते हित pos=n,g=n,c=7,n=s
प्रयतमानम् प्रयत् pos=va,g=m,c=2,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
शङ्केद् शङ्क् pos=v,p=3,n=s,l=vidhilin
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
यदि यदि pos=i
हृदयस्य हृदय pos=n,g=n,c=6,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
आनृण्यम् आनृण्य pos=n,g=n,c=1,n=s
pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt