Original

हितं हि धार्तराष्ट्राणां पाण्डवानां तथैव च ।पृथिव्यां क्षत्रियाणां च यतिष्येऽहममायया ॥ १३ ॥

Segmented

हितम् हि धार्तराष्ट्राणाम् पाण्डवानाम् तथा एव च पृथिव्याम् क्षत्रियाणाम् च यतिष्ये ऽहम् अमायया

Analysis

Word Lemma Parse
हितम् हित pos=a,g=n,c=2,n=s
हि हि pos=i
धार्तराष्ट्राणाम् धार्तराष्ट्र pos=n,g=m,c=6,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
pos=i
यतिष्ये यत् pos=v,p=1,n=s,l=lrt
ऽहम् मद् pos=n,g=,c=1,n=s
अमायया अमाया pos=n,g=f,c=3,n=s