Original

तत्समर्थं शुभं वाक्यं धर्मार्थसहितं हितम् ।धार्तराष्ट्रः सहामात्यो ग्रहीतुं विदुरार्हति ॥ १२ ॥

Segmented

तत् समर्थम् शुभम् वाक्यम् धर्म-अर्थ-सहितम् हितम् धार्तराष्ट्रः सह अमात्यः ग्रहीतुम् विदुर अर्हति

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
समर्थम् समर्थ pos=a,g=n,c=2,n=s
शुभम् शुभ pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
सहितम् सहित pos=a,g=n,c=2,n=s
हितम् हित pos=a,g=n,c=2,n=s
धार्तराष्ट्रः धार्तराष्ट्र pos=n,g=m,c=1,n=s
सह सह pos=i
अमात्यः अमात्य pos=n,g=m,c=1,n=s
ग्रहीतुम् ग्रह् pos=vi
विदुर विदुर pos=n,g=m,c=8,n=s
अर्हति अर्ह् pos=v,p=3,n=s,l=lat