Original

आ केशग्रहणान्मित्रमकार्यात्संनिवर्तयन् ।अवाच्यः कस्यचिद्भवति कृतयत्नो यथाबलम् ॥ ११ ॥

Segmented

केश-ग्रहणात् मित्रम् अकार्यात् संनिवर्तयन् अवाच्यः कस्यचिद् भवति कृत-यत्नः यथाबलम्

Analysis

Word Lemma Parse
केश केश pos=n,comp=y
ग्रहणात् ग्रहण pos=n,g=n,c=5,n=s
मित्रम् मित्र pos=n,g=m,c=2,n=s
अकार्यात् अकार्य pos=n,g=n,c=5,n=s
संनिवर्तयन् संनिवर्तय् pos=va,g=m,c=1,n=s,f=part
अवाच्यः अवाच्य pos=a,g=m,c=1,n=s
कस्यचिद् कश्चित् pos=n,g=m,c=6,n=s
भवति भू pos=v,p=3,n=s,l=lat
कृत कृ pos=va,comp=y,f=part
यत्नः यत्न pos=n,g=m,c=1,n=s
यथाबलम् यथाबलम् pos=i