Original

व्यसनैः क्लिश्यमानं हि यो मित्रं नाभिपद्यते ।अनुनीय यथाशक्ति तं नृशंसं विदुर्बुधाः ॥ १० ॥

Segmented

व्यसनैः क्लिश्यमानम् हि यो मित्रम् न अभिपद्यते अनुनीय यथाशक्ति तम् नृशंसम् विदुः बुधाः

Analysis

Word Lemma Parse
व्यसनैः व्यसन pos=n,g=n,c=3,n=p
क्लिश्यमानम् क्लिश् pos=va,g=m,c=2,n=s,f=part
हि हि pos=i
यो यद् pos=n,g=m,c=1,n=s
मित्रम् मित्र pos=n,g=m,c=2,n=s
pos=i
अभिपद्यते अभिपद् pos=v,p=3,n=s,l=lat
अनुनीय अनुनी pos=vi
यथाशक्ति यथाशक्ति pos=i
तम् तद् pos=n,g=m,c=2,n=s
नृशंसम् नृशंस pos=a,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit
बुधाः बुध pos=a,g=m,c=1,n=p