Original

भगवानुवाच ।यथा ब्रूयान्महाप्राज्ञो यथा ब्रूयाद्विचक्षणः ।यथा वाच्यस्त्वद्विधेन सुहृदा मद्विधः सुहृत् ॥ १ ॥

Segmented

भगवान् उवाच यथा ब्रूयात् महा-प्राज्ञः यथा ब्रूयाद् विचक्षणः यथा वचनीयः त्वद्विधेन सुहृदा मद्विधः सुहृत्

Analysis

Word Lemma Parse
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
ब्रूयात् ब्रू pos=v,p=3,n=s,l=vidhilin
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
यथा यथा pos=i
ब्रूयाद् ब्रू pos=v,p=3,n=s,l=vidhilin
विचक्षणः विचक्षण pos=a,g=m,c=1,n=s
यथा यथा pos=i
वचनीयः वच् pos=va,g=m,c=1,n=s,f=krtya
त्वद्विधेन त्वद्विध pos=a,g=m,c=3,n=s
सुहृदा सुहृद् pos=n,g=m,c=3,n=s
मद्विधः मद्विध pos=a,g=m,c=1,n=s
सुहृत् सुहृद् pos=n,g=m,c=1,n=s