Original

निश्चितं धार्तराष्ट्राणां सकर्णानां जनार्दन ।भीष्मद्रोणकृपान्पार्था न शक्ताः प्रतिवीक्षितुम् ॥ ९ ॥

Segmented

निश्चितम् धार्तराष्ट्राणाम् स कर्णानाम् जनार्दन भीष्म-द्रोण-कृपान् पार्था न शक्ताः प्रतिवीक्षितुम्

Analysis

Word Lemma Parse
निश्चितम् निश्चितम् pos=i
धार्तराष्ट्राणाम् धार्तराष्ट्र pos=n,g=m,c=6,n=p
pos=i
कर्णानाम् कर्ण pos=n,g=m,c=6,n=p
जनार्दन जनार्दन pos=n,g=m,c=8,n=s
भीष्म भीष्म pos=n,comp=y
द्रोण द्रोण pos=n,comp=y
कृपान् कृप pos=n,g=m,c=2,n=p
पार्था पार्थ pos=n,g=m,c=1,n=p
pos=i
शक्ताः शक् pos=va,g=m,c=1,n=p,f=part
प्रतिवीक्षितुम् प्रतिवीक्ष् pos=vi